[Buddha-l] Re: Pudgalavada

Dan Lusthaus vasubandhu at earthlink.net
Tue Dec 5 02:36:37 MST 2006


Re: [Buddha-l] Re: PudgalavadaLance/Stephen,


  Vasubandhu (digital version) has e.g.:
  yathendhanam upaadaayaagni™ prajñapyate eva.m skandhaan upaadaaya pudgala.h iti /


  So we should also consider that the Chinese may sometimes render the verb prajñapyate rather than the noun prajñapti ?



Yes, good point. And there are also plenty of instances of the nominal form:

Pradhan, pp. 461.20-462.2
ādhyātmikānupāttānvarttamānān skandhānupādāya pudgalaḥ prajñapyate /
[...]
yadyayamarhtaḥ skandhānāṃ lakṣyate teṣveva pudgalaprajñaptiḥ prāpnoti /
[...]
yathā rūpādīnālamvya teṣveva kṣīraprajñaptiḥ /
[...]
athāyamarthaḥ skandhān pratīyeti /
[...]
skandhānāṃ pudgalaprajñaptikāraṇatvāt / sa eva doṣaḥ / na sa evaṃ prajñapyate / kathaṃ tarhi yathendhanamupādāyāgniḥ / kathaṃ cendhanamupādāyāgniḥ prajñapyate / na hi vinendhanenāgniḥ prajñapyate na cānya indhanādagniḥ śakyate prajñapayituṃ nāpyananyaḥ /

Dan Lusthaus
-------------- next part --------------
An HTML attachment was scrubbed...
URL: http://mailman.swcp.com/mailman/private/buddha-l/attachments/20061205/20793756/attachment.html


More information about the buddha-l mailing list